Original

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतम् अविरतोत्कण्ठम् उत्कण्ठितेन ।उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस् तैर् विशति विधिना वैरिणा रुद्धमार्गः ॥ ४२ ॥

Segmented

अङ्गेण अङ्गम् प्रतनु तनुना गाढ-तप्तेन तप्तम् स अस्रेन अश्रु-द्रुतम् अविरत-उत्कण्ठम् उत्कण्ठितेन उष्ण-उच्छ्वासम् समधिकतर-उच्छ्वासिना दूर-वर्ती संकल्पैस् तैः विशति विधिना वैरिणा रुद्ध-मार्गः

Analysis

Word Lemma Parse
अङ्गेण अङ्ग pos=n,g=n,c=3,n=s
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
प्रतनु प्रतनु pos=a,g=n,c=1,n=s
तनुना तनु pos=a,g=n,c=3,n=s
गाढ गाढ pos=a,comp=y
तप्तेन तप् pos=va,g=n,c=3,n=s,f=part
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
pos=i
अस्रेन अस्र pos=n,g=n,c=3,n=s
अश्रु अश्रु pos=n,comp=y
द्रुतम् द्रु pos=va,g=n,c=1,n=s,f=part
अविरत अविरत pos=a,comp=y
उत्कण्ठम् उत्कण्ठा pos=n,g=n,c=1,n=s
उत्कण्ठितेन उत्कण्ठ् pos=va,g=m,c=3,n=s,f=part
उष्ण उष्ण pos=a,comp=y
उच्छ्वासम् उच्छ्वास pos=n,g=m,c=2,n=s
समधिकतर समधिकतर pos=a,comp=y
उच्छ्वासिना उच्छ्वासिन् pos=a,g=m,c=3,n=s
दूर दूर pos=a,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
संकल्पैस् संकल्प pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विशति विश् pos=v,p=3,n=s,l=lat
विधिना विधि pos=n,g=m,c=3,n=s
वैरिणा वैरिन् pos=a,g=m,c=3,n=s
रुद्ध रुध् pos=va,comp=y,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s