Original

इत्य् आख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वाम् उत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव ।श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात् किंचिद् ऊनः ॥ ४० ॥

Segmented

इत्य् आख्याते पवनतनयम् मैथिली इव उन्मुखी सा त्वाम् उत्कण्ठा-उच्छ्वसित-हृदया वीक्ष्य संभाव्य च एव श्रोष्यत्य् अस्मात् परम् अवहिता सौम्य सीमन्तिनीनाम् कान्त-उदन्तः सुहृद्-उपनतः संगमात् किंचिद् ऊनः

Analysis

Word Lemma Parse
इत्य् इति pos=i
आख्याते आख्या pos=va,g=n,c=7,n=s,f=part
पवनतनयम् पवनतनय pos=n,g=m,c=2,n=s
मैथिली मैथिली pos=n,g=f,c=1,n=s
इव इव pos=i
उन्मुखी उन्मुख pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उत्कण्ठा उत्कण्ठा pos=n,comp=y
उच्छ्वसित उच्छ्वस् pos=va,comp=y,f=part
हृदया हृदय pos=n,g=f,c=1,n=s
वीक्ष्य वीक्ष् pos=vi
संभाव्य सम्भावय् pos=vi
pos=i
एव एव pos=i
श्रोष्यत्य् श्रु pos=v,p=3,n=s,l=lrt
अस्मात् इदम् pos=n,g=n,c=5,n=s
परम् परम् pos=i
अवहिता अवधा pos=va,g=f,c=1,n=s,f=part
सौम्य सौम्य pos=a,g=m,c=8,n=s
सीमन्तिनीनाम् सीमन्तिनी pos=n,g=f,c=6,n=p
कान्त कान्त pos=a,comp=y
उदन्तः उदन्त pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
उपनतः उपनम् pos=va,g=m,c=1,n=s,f=part
संगमात् संगम pos=n,g=m,c=5,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ऊनः ऊन pos=a,g=m,c=1,n=s