Original

आनन्दोत्थं नयनसलिलम्यत्र नान्यैर् निमित्तैर् नान्यस् तापं कुसुमशरजाद् इष्टसंयोगसाध्यात् ।नाप्य् अन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्तिर् वित्तेशानां न च खलु वयो यौवनाद् अन्यद् अस्ति ॥ ४ ॥

Segmented

आनन्द-उत्थम् नयन-सलिलम् यत्र न अन्यैः निमित्तैः न अन्यः तापम् कुसुम-शर-जात् इष्ट-संयोग-साधय् न अपि अन्यस्मात् प्रणय-कलहात् विप्रयोग-उपपत्तिः वित्तेशानाम् न च खलु वयो यौवनाद् अन्यद् अस्ति

Analysis

Word Lemma Parse
आनन्द आनन्द pos=n,comp=y
उत्थम् उत्थ pos=a,g=n,c=1,n=s
नयन नयन pos=n,comp=y
सलिलम् सलिल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
निमित्तैः निमित्त pos=n,g=n,c=3,n=p
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
तापम् ताप pos=n,g=m,c=2,n=s
कुसुम कुसुम pos=n,comp=y
शर शर pos=n,comp=y
जात् pos=a,g=m,c=5,n=s
इष्ट इष् pos=va,comp=y,f=part
संयोग संयोग pos=n,comp=y
साधय् साधय् pos=va,g=m,c=5,n=s,f=krtya
pos=i
अपि अपि pos=i
अन्यस्मात् अन्य pos=n,g=m,c=5,n=s
प्रणय प्रणय pos=n,comp=y
कलहात् कलह pos=n,g=m,c=5,n=s
विप्रयोग विप्रयोग pos=n,comp=y
उपपत्तिः उपपत्ति pos=n,g=f,c=1,n=s
वित्तेशानाम् वित्तेश pos=n,g=m,c=6,n=p
pos=i
pos=i
खलु खलु pos=i
वयो वयस् pos=n,g=n,c=1,n=s
यौवनाद् यौवन pos=n,g=n,c=5,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat