Original

भर्तुर् मित्रं प्रियम् अविधवे विद्धि माम् अम्बुवाहं तत्संदेशैर् हृदयनिहितैर् आगतं त्वत्समीपम् ।यो वृन्दानि त्वरयति पथि श्रम्यतां प्रोषितानां मन्द्रस्निग्धैर् ध्वनिभिर् अबलावेणिमोक्षोत्सुकानि ॥ ३९ ॥

Segmented

भर्तुः मित्रम् प्रियम् अविधवे विद्धि माम् अम्बुवाहम् तद्-संदेशैः हृदय-निहितैः आगतम् त्वद्-समीपम् यो वृन्दानि त्वरयति पथि श्राम्यताम् प्रोषितानाम् मन्द्र-स्निग्धैः ध्वनिभिः अबला-वेणी-मोक्ष-उत्सुकानि

Analysis

Word Lemma Parse
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
अविधवे अविधवा pos=n,g=f,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अम्बुवाहम् अम्बुवाह pos=n,g=m,c=2,n=s
तद् तद् pos=n,comp=y
संदेशैः संदेश pos=n,g=m,c=3,n=p
हृदय हृदय pos=n,comp=y
निहितैः निधा pos=va,g=m,c=3,n=p,f=part
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
त्वद् त्वद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वृन्दानि वृन्द pos=n,g=n,c=2,n=p
त्वरयति त्वरय् pos=v,p=3,n=s,l=lat
पथि पथिन् pos=n,g=,c=7,n=s
श्राम्यताम् श्रम् pos=va,g=m,c=6,n=p,f=part
प्रोषितानाम् प्रवस् pos=va,g=m,c=6,n=p,f=part
मन्द्र मन्द्र pos=a,comp=y
स्निग्धैः स्निग्ध pos=a,g=m,c=3,n=p
ध्वनिभिः ध्वनि pos=n,g=m,c=3,n=p
अबला अबला pos=n,comp=y
वेणी वेणी pos=n,comp=y
मोक्ष मोक्ष pos=n,comp=y
उत्सुकानि उत्सुक pos=a,g=n,c=2,n=p