Original

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।मा भूद् अस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित् सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ३७ ॥

Segmented

तस्मिन् काले जलद यदि सा लब्ध-निद्रा-सुखा स्याद् अन्वास्य एनाम् स्तनित-विमुखः याम-मात्रम् सहस्व मा भूद् अस्याः प्रणयिनि मयि स्वप्न-लब्धे कथंचित् सद्यः कण्ठ-च्युत-भुज-लता-ग्रन्थि गाढ-उपगूढम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
जलद जलद pos=n,g=m,c=8,n=s
यदि यदि pos=i
सा तद् pos=n,g=f,c=1,n=s
लब्ध लभ् pos=va,comp=y,f=part
निद्रा निद्रा pos=n,comp=y
सुखा सुख pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्वास्य अन्वास् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
स्तनित स्तनित pos=n,comp=y
विमुखः विमुख pos=a,g=m,c=1,n=s
याम याम pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
सहस्व सह् pos=v,p=2,n=s,l=lot
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रणयिनि प्रणयिन् pos=a,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
स्वप्न स्वप्न pos=n,comp=y
लब्धे लभ् pos=va,g=m,c=7,n=s,f=part
कथंचित् कथंचिद् pos=i
सद्यः सद्यस् pos=i
कण्ठ कण्ठ pos=n,comp=y
च्युत च्यु pos=va,comp=y,f=part
भुज भुज pos=n,comp=y
लता लता pos=n,comp=y
ग्रन्थि ग्रन्थि pos=n,g=n,c=1,n=s
गाढ गाढ pos=a,comp=y
उपगूढम् उपगुह् pos=va,g=n,c=1,n=s,f=part