Original

वामश् चास्याः कररुहपदैर् मुच्यमानो मदीयैर् मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।संभोगान्ते मम समुचितो हस्तसंवाहमानां यास्यत्य् ऊरुः सरसकदलीस्तम्भगौरश् चलत्वम् ॥ ३६ ॥

Segmented

वामः च अस्याः कररुह-पदैः मुच्यमानो मदीयैः मुक्ता-जालम् चिर-परिचितम् त्याजितो दैव-गत्या संभोग-अन्ते मम समुचितो हस्तसंवाहमानाम् यास्यत्य् सरस-कदली-स्तम्भ-गौरः चल-त्वम्

Analysis

Word Lemma Parse
वामः वाम pos=a,g=m,c=1,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
कररुह कररुह pos=n,comp=y
पदैः पद pos=n,g=n,c=3,n=p
मुच्यमानो मुच् pos=va,g=m,c=1,n=s,f=part
मदीयैः मदीय pos=a,g=n,c=3,n=p
मुक्ता मुक्ता pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
चिर चिर pos=a,comp=y
परिचितम् परिचि pos=va,g=n,c=2,n=s,f=part
त्याजितो त्याजय् pos=va,g=m,c=1,n=s,f=part
दैव दैव pos=n,comp=y
गत्या गति pos=n,g=f,c=3,n=s
संभोग सम्भोग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
समुचितो समुचित pos=a,g=m,c=1,n=s
हस्तसंवाहमानाम् या pos=v,p=3,n=s,l=lrt
यास्यत्य् ऊरु pos=n,g=m,c=1,n=s
सरस सरस pos=a,comp=y
कदली कदल pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
गौरः गौर pos=a,g=m,c=1,n=s
चल चल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s