Original

रुद्धापाङ्गप्रसरम् अलकैर् अञ्जनस्नेहशून्यं प्रत्यादेशाद् अपि च मधुनो विस्मृतभ्रूविलासम् ।त्वय्य् आसन्ने नयनम् उपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच् चलकुवलयश्रीतुलाम् एष्यतीति ॥ ३५ ॥

Segmented

रुद्ध-अपाङ्ग-प्रसरम् अलकैः अञ्जन-स्नेह-शून्यम् प्रत्यादेशाद् अपि च मधुनो विस्मृत-भ्रू-विलासम् त्वय्य् आसन्ने नयनम् उपरि स्पन्दिन् शङ्के मृग-अक्षायाः मीन-क्षोभात् चल-कुवलय-श्री-तुलाम् एष्यति इति

Analysis

Word Lemma Parse
रुद्ध रुध् pos=va,comp=y,f=part
अपाङ्ग अपाङ्ग pos=n,comp=y
प्रसरम् प्रसर pos=n,g=n,c=1,n=s
अलकैः अलक pos=n,g=m,c=3,n=p
अञ्जन अञ्जन pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
शून्यम् शून्य pos=a,g=n,c=1,n=s
प्रत्यादेशाद् प्रत्यादेश pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
मधुनो मधु pos=n,g=n,c=6,n=s
विस्मृत विस्मृ pos=va,comp=y,f=part
भ्रू भ्रू pos=n,comp=y
विलासम् विलास pos=n,g=n,c=1,n=s
त्वय्य् त्वद् pos=n,g=,c=7,n=s
आसन्ने आसद् pos=va,g=m,c=7,n=s,f=part
नयनम् नयन pos=n,g=n,c=1,n=s
उपरि उपरि pos=i
स्पन्दिन् स्पन्दिन् pos=a,g=n,c=1,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
मृग मृग pos=n,comp=y
अक्षायाः अक्ष pos=a,g=f,c=6,n=s
मीन मीन pos=n,comp=y
क्षोभात् क्षोभ pos=n,g=m,c=5,n=s
चल चल pos=a,comp=y
कुवलय कुवलय pos=n,comp=y
श्री श्री pos=n,comp=y
तुलाम् तुला pos=n,g=f,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
इति इति pos=i