Original

जाने सख्यास् तव मयि मनः संभृतस्नेहमस्माद् इत्थंभूतां प्रथमविरहे ताम् अहं तर्कयामि ।वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलम् अचिराद् भ्रातर् उक्तं मया यत् ॥ ३४ ॥

Segmented

जाने सख्यास् तव मयि मनः संभृत-स्नेहम् अस्मात् इत्थंभूताम् प्रथम-विरहे ताम् अहम् तर्कयामि वाचालम् माम् न खलु सुभगंमन्य-भावः करोति प्रत्यक्षम् ते निखिलम् अचिराद् भ्रातः उक्तम् मया यत्

Analysis

Word Lemma Parse
जाने ज्ञा pos=v,p=1,n=s,l=lat
सख्यास् सखी pos=n,g=f,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
संभृत सम्भृ pos=va,comp=y,f=part
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
इत्थंभूताम् इत्थंभूत pos=a,g=f,c=2,n=s
प्रथम प्रथम pos=a,comp=y
विरहे विरह pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तर्कयामि तर्कय् pos=v,p=1,n=s,l=lat
वाचालम् वाचाल pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
खलु खलु pos=i
सुभगंमन्य सुभगंमन्य pos=a,comp=y
भावः भाव pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
निखिलम् निखिल pos=a,g=n,c=1,n=s
अचिराद् अचिरात् pos=i
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s