Original

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।स्पर्शक्लिष्टाम् अयमितनखेनासकृत्सारयन्तीं गण्डाभोगात् कठिनविषमाम् एकवेणीं करेण ॥ ३२ ॥

Segmented

आद्ये बद्धा विरह-दिवसे या शिखा दाम हित्वा शापस्य अन्ते विगलित-शुच् ताम् मया उद्वेष्ट् स्पर्श-क्लिष्टाम् अयमित-नखेन असकृत् सारय् गण्ड-आभोगात् कठिन-विषमाम् एक-वेणीम् करेण

Analysis

Word Lemma Parse
आद्ये आद्य pos=a,g=m,c=7,n=s
बद्धा बन्ध् pos=va,g=f,c=1,n=s,f=part
विरह विरह pos=n,comp=y
दिवसे दिवस pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
शिखा शिखा pos=n,g=f,c=1,n=s
दाम दामन् pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
शापस्य शाप pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
विगलित विगल् pos=va,comp=y,f=part
शुच् शुच् pos=n,g=m,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
उद्वेष्ट् उद्वेष्ट् pos=va,g=f,c=2,n=s,f=krtya
स्पर्श स्पर्श pos=n,comp=y
क्लिष्टाम् क्लिश् pos=va,g=f,c=2,n=s,f=part
अयमित अयमित pos=a,comp=y
नखेन नख pos=n,g=m,c=3,n=s
असकृत् असकृत् pos=i
सारय् सारय् pos=va,g=f,c=2,n=s,f=part
गण्ड गण्ड pos=n,comp=y
आभोगात् आभोग pos=n,g=m,c=5,n=s
कठिन कठिन pos=a,comp=y
विषमाम् विषम pos=a,g=f,c=2,n=s
एक एक pos=n,comp=y
वेणीम् वेणी pos=n,g=f,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s