Original

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमलकं नूनमागण्ण्दलम्बम् ।मत्संभोगः कथमुपनमेत् स्वप्नजोऽअपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम् ॥ ३१ ॥

Segmented

निःश्वासेन अधर-किसलय-क्लेशिना विक्षिपन्तीम् शुद्ध-स्नानात् परुषम् अलकम् नूनम् आगण्ड लम्बम् मद्-सम्भोगः कथम् उपनमेत् स्वप्न-जः अपि इति निद्राम् आकाङ्क्षन्तीम् नयन-सलिल-उत्पीड-रुद्ध-अवकाशम्

Analysis

Word Lemma Parse
निःश्वासेन निःश्वास pos=n,g=m,c=3,n=s
अधर अधर pos=n,comp=y
किसलय किसलय pos=n,comp=y
क्लेशिना क्लेशिन् pos=a,g=m,c=3,n=s
विक्षिपन्तीम् विक्षिप् pos=va,g=f,c=2,n=s,f=part
शुद्ध शुद्ध pos=a,comp=y
स्नानात् स्नान pos=n,g=n,c=5,n=s
परुषम् परुष pos=a,g=m,c=2,n=s
अलकम् अलक pos=n,g=m,c=2,n=s
नूनम् नूनम् pos=i
आगण्ड आगण्ड pos=i
लम्बम् लम्ब pos=a,g=m,c=2,n=s
मद् मद् pos=n,comp=y
सम्भोगः सम्भोग pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
उपनमेत् उपनम् pos=v,p=3,n=s,l=vidhilin
स्वप्न स्वप्न pos=n,comp=y
जः pos=a,g=m,c=1,n=s
अपि अपि pos=i
इति इति pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
आकाङ्क्षन्तीम् आकाङ्क्ष् pos=va,g=f,c=2,n=s,f=part
नयन नयन pos=n,comp=y
सलिल सलिल pos=n,comp=y
उत्पीड उत्पीड pos=n,comp=y
रुद्ध रुध् pos=va,comp=y,f=part
अवकाशम् अवकाश pos=n,g=m,c=2,n=s