Original

पादान् इन्दोरमृतशिशिराञ्जलमार्गप्रविष्टान् पूर्वप्रीत्या गतमभुमुखं संनिवृत्तं तथैव ।चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनी न प्रभुद्धां न सुप्ताम् ॥ ३० ॥

Segmented

पादान् इन्दोः अमृत-शिशिरान् जल-मार्ग-प्रविष्टान् पूर्व-प्रीत्या गतम् अभिमुखम् संनिवृत्तम् तथा एव चक्षुः खेदात् सलिल-गुरुभिः पक्ष्मन् छादय् स अभ्रे अहनि इव स्थल-कमलिनी न प्रबुद्धाम् न सुप्ताम्

Analysis

Word Lemma Parse
पादान् पाद pos=n,g=m,c=2,n=p
इन्दोः इन्दु pos=n,g=m,c=6,n=s
अमृत अमृत pos=n,comp=y
शिशिरान् शिशिर pos=a,g=m,c=2,n=p
जल जल pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
प्रविष्टान् प्रविश् pos=va,g=m,c=2,n=p,f=part
पूर्व पूर्व pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
संनिवृत्तम् संनिवृत् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
एव एव pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
खेदात् खेद pos=n,g=m,c=5,n=s
सलिल सलिल pos=n,comp=y
गुरुभिः गुरु pos=a,g=n,c=3,n=p
पक्ष्मन् पक्ष्मन् pos=n,g=n,c=3,n=p
छादय् छादय् pos=va,g=f,c=2,n=s,f=part
pos=i
अभ्रे अभ्र pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
इव इव pos=i
स्थल स्थल pos=n,comp=y
कमलिनी कमलिनी pos=n,g=f,c=1,n=s
pos=i
प्रबुद्धाम् प्रबुध् pos=va,g=f,c=2,n=s,f=part
pos=i
सुप्ताम् स्वप् pos=va,g=f,c=2,n=s,f=part