Original

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुम् इव कलामात्रशेषां हिमांशोः ।नीता रात्रिः क्षण इव मया सार्धम् इच्छारतैर् या ताम् एवोष्णैर् विरहमहतीम् अश्रुभिर् यापयन्तीम् ॥ २९ ॥

Segmented

आधि-क्षामाम् विरह-शयने संनिषद्-एक-पार्श्वाम् प्राचीमूले तनुम् इव कला-मात्र-शेषाम् हिमांशोः नीता रात्रिः क्षण इव मया सार्धम् इच्छा-रतैः या ताम् एव उष्णैः विरह-महतीम् अश्रुभिः यापयन्तीम्

Analysis

Word Lemma Parse
आधि आधि pos=n,comp=y
क्षामाम् क्षाम pos=a,g=f,c=2,n=s
विरह विरह pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
संनिषद् संनिषद् pos=va,comp=y,f=part
एक एक pos=n,comp=y
पार्श्वाम् पार्श्व pos=n,g=f,c=2,n=s
प्राचीमूले प्राचीमूल pos=n,g=n,c=7,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
इव इव pos=i
कला कला pos=n,comp=y
मात्र मात्र pos=n,comp=y
शेषाम् शेष pos=n,g=f,c=2,n=s
हिमांशोः हिमांशु pos=n,g=m,c=6,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
रात्रिः रात्रि pos=n,g=f,c=1,n=s
क्षण क्षण pos=n,g=m,c=1,n=s
इव इव pos=i
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
इच्छा इच्छा pos=n,comp=y
रतैः रत pos=n,g=n,c=3,n=p
या यद् pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
उष्णैः उष्ण pos=a,g=n,c=3,n=p
विरह विरह pos=n,comp=y
महतीम् महत् pos=a,g=f,c=2,n=s
अश्रुभिः अश्रु pos=n,g=n,c=3,n=p
यापयन्तीम् यापय् pos=va,g=f,c=2,n=s,f=part