Original

सव्यापारम् अहनि न तथा पीडयेद् विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।मत्सन्देशः सुखयितुम् अलं पश्य साध्वीं निशीथे ताम् उन्निद्राम् अवनिशयनां सौधवातायनस्थः ॥ २८ ॥

Segmented

स व्यापाराम् अहनि न तथा पीडयेद् विप्रयोगः शङ्के रात्रौ गुरुतर-शुचम् निर्विनोदाम् सखीम् ते मद्-संदेशैः सुखयितुम् अलम् पश्य साध्वीम् निशीथे ताम् उन्निद्राम् अवनि-शयनाम् सौध-वातायन-स्थः

Analysis

Word Lemma Parse
pos=i
व्यापाराम् व्यापार pos=n,g=f,c=2,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
pos=i
तथा तथा pos=i
पीडयेद् पीडय् pos=v,p=3,n=s,l=vidhilin
विप्रयोगः विप्रयोग pos=n,g=m,c=1,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
रात्रौ रात्रि pos=n,g=f,c=7,n=s
गुरुतर गुरुतर pos=a,comp=y
शुचम् शुच् pos=n,g=f,c=2,n=s
निर्विनोदाम् निर्विनोद pos=a,g=f,c=2,n=s
सखीम् सखी pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
संदेशैः संदेश pos=n,g=m,c=3,n=p
सुखयितुम् सुखय् pos=vi
अलम् अलम् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
साध्वीम् साधु pos=a,g=f,c=2,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उन्निद्राम् उन्निद्र pos=a,g=f,c=2,n=s
अवनि अवनि pos=n,comp=y
शयनाम् शयन pos=n,g=f,c=2,n=s
सौध सौध pos=n,comp=y
वातायन वातायन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s