Original

शेषान् मासान् विरहदिवासस्थापितस्यावधेर् वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।सम्भोगं वा हृदयनिहितारम्भम् आस्वादयन्ती प्रायेणैते रमणविरहेष्व् अङ्गनानां विनोदाः ॥ २७ ॥

Segmented

शेषान् मासान् विरह-दिवस-स्थापितस्य अवधि वा विन्यस्यन्ती भुवि गणनया देहली-दत्त-पुष्पैः सम्भोगम् वा हृदय-निहित-आरम्भम् आस्वादयन्ती प्रायेण एते रमण-विरहेषु अङ्गनानाम् विनोदाः

Analysis

Word Lemma Parse
शेषान् शेष pos=a,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
विरह विरह pos=n,comp=y
दिवस दिवस pos=n,comp=y
स्थापितस्य स्थापय् pos=va,g=m,c=6,n=s,f=part
अवधि अवधि pos=n,g=m,c=6,n=s
वा वा pos=i
विन्यस्यन्ती विन्यस् pos=va,g=f,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
गणनया गणना pos=n,g=f,c=3,n=s
देहली देहली pos=n,comp=y
दत्त दा pos=va,comp=y,f=part
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
सम्भोगम् सम्भोग pos=n,g=m,c=2,n=s
वा वा pos=i
हृदय हृदय pos=n,comp=y
निहित निधा pos=va,comp=y,f=part
आरम्भम् आरम्भ pos=n,g=m,c=2,n=s
आस्वादयन्ती आस्वादय् pos=va,g=f,c=1,n=s,f=part
प्रायेण प्रायेण pos=i
एते एतद् pos=n,g=m,c=1,n=p
रमण रमण pos=n,comp=y
विरहेषु विरह pos=n,g=m,c=7,n=p
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
विनोदाः विनोद pos=n,g=m,c=1,n=p