Original

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयम् उद्गातुकामा ।तन्त्रीम् आर्द्रां नयनसलिलैः सारयित्वा कथंचिद् भूयो भूयः स्वयम् अपि कृतां मूर्च्छनां विस्मरन्ती ॥ २६ ॥

Segmented

उत्सङ्गे वा मलिन-वसने सौम्य निक्षिप्य वीणाम् मद्-गोत्र-अङ्कम् विरचित-पदम् गेयम् उद्गातु-कामा तन्त्रीम् आर्द्राम् नयन-सलिलैः सारयित्वा कथंचिद् भूयो भूयः स्वयम् अपि कृताम् मूर्च्छनाम् विस्मरन्ती

Analysis

Word Lemma Parse
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
वा वा pos=i
मलिन मलिन pos=a,comp=y
वसने वसन pos=n,g=m,c=7,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
निक्षिप्य निक्षिप् pos=vi
वीणाम् वीणा pos=n,g=f,c=2,n=s
मद् मद् pos=n,comp=y
गोत्र गोत्र pos=n,comp=y
अङ्कम् अङ्क pos=n,g=n,c=2,n=s
विरचित विरचय् pos=va,comp=y,f=part
पदम् पद pos=n,g=n,c=2,n=s
गेयम् गेय pos=n,g=n,c=2,n=s
उद्गातु उद्गातु pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
तन्त्रीम् तन्त्री pos=n,g=f,c=2,n=s
आर्द्राम् आर्द्र pos=a,g=f,c=2,n=s
नयन नयन pos=n,comp=y
सलिलैः सलिल pos=n,g=n,c=3,n=p
सारयित्वा सारय् pos=vi
कथंचिद् कथंचिद् pos=i
भूयो भूयस् pos=i
भूयः भूयस् pos=i
स्वयम् स्वयम् pos=i
अपि अपि pos=i
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
मूर्च्छनाम् मूर्छन pos=n,g=f,c=2,n=s
विस्मरन्ती विस्मृ pos=va,g=f,c=1,n=s,f=part