Original

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ २५ ॥

Segmented

आलोके ते निपतति पुरा सा बलि-व्याकुला वा मद्-सादृश्यम् विरह-तनु वा भाव-गमनीयम् लिखन्ती पृच्छन्ती वा मधुर-वचनाम् सारिकाम् पञ्जर-स्थाम् कच्चिद् भर्तुः स्मरसि रसिके त्वम् हि तस्य प्रिया इति

Analysis

Word Lemma Parse
आलोके आलोक pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
निपतति निपत् pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
सा तद् pos=n,g=f,c=1,n=s
बलि बलि pos=n,comp=y
व्याकुला व्याकुल pos=a,g=f,c=1,n=s
वा वा pos=i
मद् मद् pos=n,comp=y
सादृश्यम् सादृश्य pos=n,g=n,c=2,n=s
विरह विरह pos=n,comp=y
तनु तनु pos=a,g=n,c=2,n=s
वा वा pos=i
भाव भाव pos=n,comp=y
गमनीयम् गम् pos=va,g=n,c=2,n=s,f=krtya
लिखन्ती लिख् pos=va,g=f,c=1,n=s,f=part
पृच्छन्ती प्रच्छ् pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
मधुर मधुर pos=a,comp=y
वचनाम् वचन pos=n,g=f,c=2,n=s
सारिकाम् सारिका pos=n,g=f,c=2,n=s
पञ्जर पञ्जर pos=n,comp=y
स्थाम् स्थ pos=a,g=f,c=2,n=s
कच्चिद् कच्चित् pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
स्मरसि स्मृ pos=v,p=2,n=s,l=lat
रसिके रसिक pos=a,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
इति इति pos=i