Original

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानाम् अशिशिरतया भिन्नवर्णाधरोष्ठम् ।हस्तन्यस्तं मुखम् असकलव्यक्ति लम्बालकत्वाद् इन्दोर् दैन्यं त्वदनुसरणक्लिष्टकान्तेर् बिभर्ति ॥ २४ ॥

Segmented

नूनम् तस्याः प्रबल-रुदित-उच्छ्वि-नेत्रम् प्रियाया निःश्वासानाम् अशिशिर-तया भिन्नवर्ण-अधर-उष्ठम् हस्त-न्यस्तम् मुखम् असकल-व्यक्ति लम्ब-अलक-त्वात् इन्दोः दैन्यम् त्वद्-अनुसरण-क्लिष्ट-कान्ति बिभर्ति

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
प्रबल प्रबल pos=a,comp=y
रुदित रुदित pos=n,comp=y
उच्छ्वि उच्छ्वि pos=va,comp=y,f=part
नेत्रम् नेत्र pos=n,g=n,c=1,n=s
प्रियाया प्रिय pos=a,g=f,c=6,n=s
निःश्वासानाम् निःश्वास pos=n,g=m,c=6,n=p
अशिशिर अशिशिर pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
भिन्नवर्ण भिन्नवर्ण pos=a,comp=y
अधर अधर pos=n,comp=y
उष्ठम् उष्ठ pos=n,g=n,c=1,n=s
हस्त हस्त pos=n,comp=y
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
मुखम् मुख pos=n,g=n,c=1,n=s
असकल असकल pos=a,comp=y
व्यक्ति व्यक्ति pos=n,g=n,c=1,n=s
लम्ब लम्ब pos=a,comp=y
अलक अलक pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
इन्दोः इन्दु pos=n,g=m,c=6,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
अनुसरण अनुसरण pos=n,comp=y
क्लिष्ट क्लिश् pos=va,comp=y,f=part
कान्ति कान्ति pos=n,g=m,c=6,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat