Original

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीम् इवैकाम् ।गाढोत्कण्ठां गुरुषु दिवसेष्व् एषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ २३ ॥

Segmented

ताम् जानीथाः परिमित-कथाम् जीवितम् मे द्वितीयम् दूरीभूते मयि सहचरे चक्रवाकीम् इव एकाम् गाढ-उत्कण्ठाम् गुरुषु दिवसेष्व् एषु गच्छत्सु बालाम् जाताम् मन्ये शिशिर-मथिताम् पद्मिनीम् वा अन्य-रूपाम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
जानीथाः ज्ञा pos=v,p=2,n=s,l=vidhilin
परिमित परिमा pos=va,comp=y,f=part
कथाम् कथा pos=n,g=f,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
दूरीभूते दूरीभू pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
सहचरे सहचर pos=n,g=m,c=7,n=s
चक्रवाकीम् चक्रवाकी pos=n,g=f,c=2,n=s
इव इव pos=i
एकाम् एक pos=n,g=f,c=2,n=s
गाढ गाढ pos=a,comp=y
उत्कण्ठाम् उत्कण्ठा pos=n,g=f,c=2,n=s
गुरुषु गुरु pos=a,g=m,c=7,n=p
दिवसेष्व् दिवस pos=n,g=m,c=7,n=p
एषु इदम् pos=n,g=m,c=7,n=p
गच्छत्सु गम् pos=va,g=m,c=7,n=p,f=part
बालाम् बाल pos=a,g=f,c=2,n=s
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
शिशिर शिशिर pos=n,comp=y
मथिताम् मथ् pos=va,g=f,c=2,n=s,f=part
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
वा वा pos=i
अन्य अन्य pos=n,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s