Original

तन्वी श्यामा शिखरीदशना पक्वबिम्बाधरौष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।श्रोणीभाराद् अलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतीविषये सृष्टिर् आद्यैव धातुः ॥ २२ ॥

Segmented

तन्वी श्यामा शिखरिन्-दशना पक्व-बिम्ब-अधर-ओष्ठी मध्ये क्षामा चक्-हरिणी-प्रेक्षणा निम्न-नाभिः श्रोणी-भारात् अलस-गमना स्तोक-नम्रा स्तनाभ्याम् या तत्र स्याद् युवती-विषये सृष्टिः आद्या एव धातुः

Analysis

Word Lemma Parse
तन्वी तन्वी pos=n,g=f,c=1,n=s
श्यामा श्याम pos=a,g=f,c=1,n=s
शिखरिन् शिखरिन् pos=a,comp=y
दशना दशन pos=n,g=f,c=1,n=s
पक्व पक्व pos=a,comp=y
बिम्ब बिम्ब pos=n,comp=y
अधर अधर pos=n,comp=y
ओष्ठी ओष्ठी pos=n,g=f,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
क्षामा क्षाम pos=a,g=f,c=1,n=s
चक् चक् pos=va,comp=y,f=part
हरिणी हरिणी pos=n,comp=y
प्रेक्षणा प्रेक्षण pos=n,g=f,c=1,n=s
निम्न निम्न pos=a,comp=y
नाभिः नाभि pos=n,g=f,c=1,n=s
श्रोणी श्रोणी pos=n,comp=y
भारात् भार pos=n,g=m,c=5,n=s
अलस अलस pos=a,comp=y
गमना गमन pos=n,g=f,c=1,n=s
स्तोक स्तोक pos=a,comp=y
नम्रा नम्र pos=a,g=f,c=1,n=s
स्तनाभ्याम् स्तन pos=n,g=m,c=3,n=d
या यद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
युवती युवती pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
सृष्टिः सृष्टि pos=n,g=f,c=1,n=s
आद्या आद्य pos=a,g=f,c=1,n=s
एव एव pos=i
धातुः धातृ pos=n,g=m,c=6,n=s