Original

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।अर्हस्य् अन्तर्भवनपतितां कर्तुम् अल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ २१ ॥

Segmented

गत्वा सद्यः कलभ-तनु-ताम् शीघ्र-सम्पात-हेतोः क्रीडा-शैले प्रथम-कथिते रम्य-सानौ निषण्णः अर्हस्य् अन्तः भवन-पतिताम् कर्तुम् अल्प-अल्प-भास् खद्योत-आली-विलसित-निभाम् विद्युत्-उन्मेष-दृष्टिम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
सद्यः सद्यस् pos=i
कलभ कलभ pos=n,comp=y
तनु तनु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
शीघ्र शीघ्र pos=a,comp=y
सम्पात सम्पात pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
क्रीडा क्रीडा pos=n,comp=y
शैले शैल pos=n,g=m,c=7,n=s
प्रथम प्रथम pos=a,comp=y
कथिते कथय् pos=va,g=m,c=7,n=s,f=part
रम्य रम्य pos=a,comp=y
सानौ सानु pos=n,g=m,c=7,n=s
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
अर्हस्य् अर्ह् pos=v,p=2,n=s,l=lat
अन्तः अन्तर् pos=i
भवन भवन pos=n,comp=y
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
कर्तुम् कृ pos=vi
अल्प अल्प pos=a,comp=y
अल्प अल्प pos=a,comp=y
भास् भास् pos=n,g=f,c=2,n=s
खद्योत खद्योत pos=n,comp=y
आली आलि pos=n,comp=y
विलसित विलसित pos=n,comp=y
निभाम् निभ pos=a,g=f,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
उन्मेष उन्मेष pos=n,comp=y
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s