Original

एभिः साधो हृदयनिहितैर् लक्षणैर् लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।क्षामच्छायां भवनम् अधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ २० ॥

Segmented

एभिः साधो हृदय-निहितैः लक्षणैः लक्षयेथा द्वार-उपान्ते लिखित-वपुषौ शङ्ख-पद्मौ च दृष्ट्वा क्षाम-छायम् भवनम् अधुना मद्-वियोगेन नूनम् सूर्य-अपाये न खलु कमलम् पुष्यति स्वाम् अभिख्याम्

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=n,c=3,n=p
साधो साधु pos=a,g=m,c=8,n=s
हृदय हृदय pos=n,comp=y
निहितैः निधा pos=va,g=n,c=3,n=p,f=part
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
लक्षयेथा लक्षय् pos=v,p=2,n=s,l=vidhilin
द्वार द्वार pos=n,comp=y
उपान्ते उपान्त pos=n,g=n,c=7,n=s
लिखित लिख् pos=va,comp=y,f=part
वपुषौ वपुष pos=a,g=m,c=2,n=d
शङ्ख शङ्ख pos=n,comp=y
पद्मौ पद्म pos=n,g=m,c=2,n=d
pos=i
दृष्ट्वा दृश् pos=vi
क्षाम क्षाम pos=a,comp=y
छायम् छाया pos=n,g=n,c=1,n=s
भवनम् भवन pos=n,g=n,c=1,n=s
अधुना अधुना pos=i
मद् मद् pos=n,comp=y
वियोगेन वियोग pos=n,g=m,c=3,n=s
नूनम् नूनम् pos=i
सूर्य सूर्य pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
pos=i
खलु खलु pos=i
कमलम् कमल pos=n,g=n,c=1,n=s
पुष्यति पुष् pos=v,p=3,n=s,l=lat
स्वाम् स्व pos=a,g=f,c=2,n=s
अभिख्याम् अभिख्या pos=n,g=f,c=2,n=s