Original

हस्ते लीलाकमलम् अलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुताम् आनने श्रीः ।चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥

Segmented

हस्ते लीला-कमलम् अलके बाल-कुन्द-अनुविद्धम् नीता लोध्र-प्रसव-रजसा पाण्डु-ताम् आनने श्रीः चूडा-पाशे नव-कुरवकम् चारु कर्णे शिरीषम् सीमन्ते च त्वद्-उपगम-जम् यत्र नीपम् वधूनाम्

Analysis

Word Lemma Parse
हस्ते हस्त pos=n,g=m,c=7,n=s
लीला लीला pos=n,comp=y
कमलम् कमल pos=n,g=m,c=2,n=s
अलके अलक pos=n,g=n,c=7,n=s
बाल बाल pos=a,comp=y
कुन्द कुन्द pos=n,comp=y
अनुविद्धम् अनुव्यध् pos=va,g=m,c=2,n=s,f=part
नीता नी pos=va,g=f,c=1,n=s,f=part
लोध्र लोध्र pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
रजसा रजस् pos=n,g=n,c=3,n=s
पाण्डु पाण्डु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
आनने आनन pos=n,g=n,c=7,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
चूडा चूडा pos=n,comp=y
पाशे पाश pos=n,g=m,c=7,n=s
नव नवन् pos=n,comp=y
कुरवकम् कुरवक pos=n,g=m,c=2,n=s
चारु चारु pos=a,g=n,c=2,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
शिरीषम् शिरीष pos=n,g=m,c=2,n=s
सीमन्ते सीमन्त pos=n,g=m,c=7,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
उपगम उपगम pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
यत्र यत्र pos=i
नीपम् नीप pos=n,g=m,c=2,n=s
वधूनाम् वधू pos=n,g=f,c=6,n=p