Original

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर् मूले बद्धा मणिभिर् अनतिप्रौढवंशप्रकाशैः ।तालैः शिञ्जावलयसुभगैर् नर्तितः कान्तया मे याम् अध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥ १९ ॥

Segmented

तद्-मध्ये च स्फटिक-फलका काञ्चनी वासयष्टिः मूले बद्धा मणिभिः अनतिप्रौढ-वंश-प्रकाशैः तालैः शिञ्जा-वलय-सुभगैः नर्तितः कान्तया मे याम् अध्यास्ते दिवस-विगमे नीलकण्ठः सुहृद् वः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
मध्ये मध्ये pos=i
pos=i
स्फटिक स्फटिक pos=n,comp=y
फलका फलक pos=n,g=f,c=1,n=s
काञ्चनी काञ्चन pos=a,g=f,c=1,n=s
वासयष्टिः वासयष्टि pos=n,g=f,c=1,n=s
मूले मूल pos=n,g=n,c=7,n=s
बद्धा बन्ध् pos=va,g=f,c=1,n=s,f=part
मणिभिः मणि pos=n,g=m,c=3,n=p
अनतिप्रौढ अनतिप्रौढ pos=a,comp=y
वंश वंश pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=m,c=3,n=p
तालैः ताल pos=n,g=m,c=3,n=p
शिञ्जा शिञ्जा pos=n,comp=y
वलय वलय pos=n,comp=y
सुभगैः सुभग pos=a,g=m,c=3,n=p
नर्तितः नर्तय् pos=va,g=m,c=1,n=s,f=part
कान्तया कान्ता pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
याम् यद् pos=n,g=f,c=2,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
दिवस दिवस pos=n,comp=y
विगमे विगम pos=n,g=m,c=7,n=s
नीलकण्ठः नीलकण्ठ pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p