Original

तस्यास् तीरे रचितशिखरः पेशलैर् इन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तम् एव स्मरामि ॥ १७ ॥

Segmented

तस्यास् तीरे रचित-शिखरः पेशलैः इन्द्रनीलैः क्रीडा-शैलः कनककदली-वेष्टन-प्रेक्ष् मद्-गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्य उपान्त-स्फुरित-तडित् त्वाम् तम् एव स्मरामि

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
रचित रचय् pos=va,comp=y,f=part
शिखरः शिखर pos=n,g=m,c=1,n=s
पेशलैः पेशल pos=a,g=m,c=3,n=p
इन्द्रनीलैः इन्द्रनील pos=n,g=m,c=3,n=p
क्रीडा क्रीडा pos=n,comp=y
शैलः शैल pos=n,g=m,c=1,n=s
कनककदली कनककदली pos=n,comp=y
वेष्टन वेष्टन pos=n,comp=y
प्रेक्ष् प्रेक्ष् pos=va,g=m,c=1,n=s,f=krtya
मद् मद् pos=n,comp=y
गेहिन्याः गेहिनी pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=a,g=m,c=1,n=s
इति इति pos=i
सखे सखी pos=n,g=f,c=8,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
कातरेण कातर pos=a,g=n,c=3,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
उपान्त उपान्त pos=n,comp=y
स्फुरित स्फुर् pos=va,comp=y,f=part
तडित् तडित् pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat