Original

वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः ।यस्यास् तोये कृतवसतयो मानसं संनिकृष्टं नाध्यास्यन्ति व्यपगतशुचस् त्वाम् अपि प्रेक्ष्य हंसाः ॥ १६ ॥

Segmented

वापी च अस्मिन् मरकत-शिला-बद्ध-सोपान-मार्गा हैमैः छन्ना विकच-कमलैः स्निग्ध-वैडूर्य-नालैः यस्यास् तोये कृत-वसति मानसम् संनिकृष्टम् न आध्यास्यन्ति व्यपगत-शुच् त्वाम् अपि प्रेक्ष्य हंसाः

Analysis

Word Lemma Parse
वापी वापी pos=n,g=f,c=1,n=s
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
मरकत मरकत pos=n,comp=y
शिला शिला pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
सोपान सोपान pos=n,comp=y
मार्गा मार्ग pos=n,g=f,c=1,n=s
हैमैः हैम pos=a,g=n,c=3,n=p
छन्ना छद् pos=va,g=f,c=1,n=s,f=part
विकच विकच pos=a,comp=y
कमलैः कमल pos=n,g=n,c=3,n=p
स्निग्ध स्निग्ध pos=a,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
नालैः नाल pos=n,g=n,c=3,n=p
यस्यास् यद् pos=n,g=f,c=6,n=s
तोये तोय pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
वसति वसति pos=n,g=m,c=1,n=p
मानसम् मानस pos=n,g=n,c=2,n=s
संनिकृष्टम् संनिकृष्ट pos=a,g=n,c=2,n=s
pos=i
आध्यास्यन्ति आध्या pos=v,p=3,n=p,l=lrt
व्यपगत व्यपगम् pos=va,comp=y,f=part
शुच् शुच् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
हंसाः हंस pos=n,g=m,c=1,n=p