Original

मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश् चापं न वहति भयान् मन्मथः षट्पदज्यम् ।सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्व् अमोघैस् तस्यारम्भश् चतुरवनिताविभ्रमैर् एव सिद्धः ॥ १४ ॥

Segmented

मत्वा देवम् धनपति-सखम् यत्र साक्षाद् वसन्तम् प्रायः चापम् न वहति भयान् मन्मथः षट्पद-ज्यम् स भ्रू-भङ्ग-प्रहित-नयनैः कामिन्-लक्ष्येषु अमोघैस् तस्य आरम्भः चतुर-वनिता-विभ्रमैः एव सिद्धः

Analysis

Word Lemma Parse
मत्वा मन् pos=vi
देवम् देव pos=n,g=m,c=2,n=s
धनपति धनपति pos=n,comp=y
सखम् सख pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
साक्षाद् साक्षात् pos=i
वसन्तम् वसन्त pos=n,g=m,c=2,n=s
प्रायः प्रायस् pos=i
चापम् चाप pos=n,g=m,c=2,n=s
pos=i
वहति वह् pos=v,p=3,n=s,l=lat
भयान् भय pos=n,g=n,c=5,n=s
मन्मथः मन्मथ pos=n,g=m,c=1,n=s
षट्पद षट्पद pos=n,comp=y
ज्यम् ज्या pos=n,g=m,c=2,n=s
pos=i
भ्रू भ्रू pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
प्रहित प्रहि pos=va,comp=y,f=part
नयनैः नयन pos=n,g=n,c=3,n=p
कामिन् कामिन् pos=n,comp=y
लक्ष्येषु लक्ष्य pos=n,g=n,c=7,n=p
अमोघैस् अमोघ pos=a,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
चतुर चतुर pos=a,comp=y
वनिता वनिता pos=n,comp=y
विभ्रमैः विभ्रम pos=n,g=m,c=3,n=p
एव एव pos=i
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part