Original

पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास् त्वम् इव करिणो वृष्टिमन्तः प्रभेदात् ।योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश् चन्द्रहासव्रणाङ्कैः ॥ १३ ॥

Segmented

पत्त्र-श्यामाः दिनकर-हय-स्पर्धिन् यत्र वाहाः शैल-उदग्राः त्वम् इव करिणो वृष्टिमन्तः प्रभेदात् प्रति दश-मुखम् संयुगे तस्थिवांसः प्रत्यादिः-आभरण-रुचयः चन्द्रहास-व्रण-अङ्कैः

Analysis

Word Lemma Parse
पत्त्र पत्त्र pos=n,comp=y
श्यामाः श्याम pos=a,g=m,c=1,n=p
दिनकर दिनकर pos=n,comp=y
हय हय pos=n,comp=y
स्पर्धिन् स्पर्धिन् pos=a,g=m,c=1,n=p
यत्र यत्र pos=i
वाहाः वाह pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
उदग्राः उदग्र pos=a,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
करिणो करिन् pos=n,g=m,c=1,n=p
वृष्टिमन्तः वृष्टिमत् pos=a,g=m,c=1,n=p
प्रभेदात् प्रभेद pos=n,g=m,c=5,n=s
प्रति प्रति pos=i
दश दशन् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
तस्थिवांसः स्था pos=va,g=m,c=1,n=p,f=part
प्रत्यादिः प्रत्यादिश् pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
चन्द्रहास चन्द्रहास pos=n,comp=y
व्रण व्रण pos=n,comp=y
अङ्कैः अङ्क pos=n,g=n,c=3,n=p