Original

वासश् चित्रं मधु नयनयोर् विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर् भूषणानां विकल्पम् ।लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एकः सूते सकलम् अबलामण्डनं कल्पवृक्षः ॥ १२ ॥

Segmented

वासः चित्रम् मधु नयनयोः विभ्रम-आदेश-दक्षम् पुष्प-उद्भेदम् सह किसलयैः भूषणानाम् विकल्पम् लाक्षा-रागम् चरण-कमल-न्यास-योग्यम् च यस्याम् एकः सूते सकलम् अबला-मण्डनम् कल्पवृक्षः

Analysis

Word Lemma Parse
वासः वासस् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
मधु मधु pos=n,g=n,c=1,n=s
नयनयोः नयन pos=n,g=n,c=6,n=d
विभ्रम विभ्रम pos=n,comp=y
आदेश आदेश pos=n,comp=y
दक्षम् दक्ष pos=a,g=m,c=2,n=s
पुष्प पुष्प pos=n,comp=y
उद्भेदम् उद्भेद pos=n,g=m,c=2,n=s
सह सह pos=i
किसलयैः किसलय pos=n,g=m,c=3,n=p
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
विकल्पम् विकल्प pos=n,g=m,c=2,n=s
लाक्षा लाक्षा pos=n,comp=y
रागम् राग pos=n,g=m,c=2,n=s
चरण चरण pos=n,comp=y
कमल कमल pos=n,comp=y
न्यास न्यास pos=n,comp=y
योग्यम् योग्य pos=a,g=m,c=2,n=s
pos=i
यस्याम् यद् pos=n,g=f,c=7,n=s
एकः एक pos=n,g=m,c=1,n=s
सूते सू pos=v,p=3,n=s,l=lat
सकलम् सकल pos=a,g=n,c=2,n=s
अबला अबला pos=n,comp=y
मण्डनम् मण्डन pos=n,g=n,c=2,n=s
कल्पवृक्षः कल्पवृक्ष pos=n,g=m,c=1,n=s