Original

गत्युत्कम्पाद् अलकपतितैर् यत्र मन्दारपुष्पैः पुत्रच्छेदैः कनककमलैः कर्णविस्रंशिभिश् च ।मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश् च हारैर् नैशो मार्गः सवितुर् उदये सूच्यते कामिनीनाम् ॥ ११ ॥

Segmented

गति-उत्कम्पात् अलक-पतितैः यत्र मन्दार-पुष्पैः पुत्र-छेदैः कनक-कमलैः कर्ण-विस्रंसिन् च मुक्ता-जालैः स्तन-परिसर-छिन्न-सूत्रैः च हारैः नैशो मार्गः सवितुः उदये सूच्यते कामिनीनाम्

Analysis

Word Lemma Parse
गति गति pos=n,comp=y
उत्कम्पात् उत्कम्प pos=n,g=m,c=5,n=s
अलक अलक pos=n,comp=y
पतितैः पत् pos=va,g=n,c=3,n=p,f=part
यत्र यत्र pos=i
मन्दार मन्दार pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
पुत्र पुत्र pos=n,comp=y
छेदैः छेद pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
कमलैः कमल pos=n,g=n,c=3,n=p
कर्ण कर्ण pos=n,comp=y
विस्रंसिन् विस्रंसिन् pos=a,g=n,c=3,n=p
pos=i
मुक्ता मुक्ता pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
स्तन स्तन pos=n,comp=y
परिसर परिसर pos=n,comp=y
छिन्न छिद् pos=va,comp=y,f=part
सूत्रैः सूत्र pos=n,g=m,c=3,n=p
pos=i
हारैः हार pos=n,g=m,c=3,n=p
नैशो नैश pos=a,g=m,c=1,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
उदये उदय pos=n,g=m,c=7,n=s
सूच्यते सूचय् pos=v,p=3,n=s,l=lat
कामिनीनाम् कामिनी pos=n,g=f,c=6,n=p