Original

त्वां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम् ।आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ ९ ॥

Segmented

त्वाम् च अवश्यम् दिवस-गणना-तत्पराम् एकपत्नीम् अव्यापन्नाम् अविहत-गतिः द्रक्ष्यसि भ्रातृ-जायाम् आशाबन्धः कुसुम-सदृशम् प्रायशो हि अङ्गनानाम् सद्यः पाति प्रणयि हृदयम् विप्रयोगे रुणद्धि

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अवश्यम् अवश्यम् pos=i
दिवस दिवस pos=n,comp=y
गणना गणना pos=n,comp=y
तत्पराम् तत्पर pos=a,g=f,c=2,n=s
एकपत्नीम् एकपत्नी pos=n,g=f,c=2,n=s
अव्यापन्नाम् अव्यापन्न pos=a,g=f,c=2,n=s
अविहत अविहत pos=a,comp=y
गतिः गति pos=n,g=m,c=1,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
भ्रातृ भ्रातृ pos=n,comp=y
जायाम् जाया pos=n,g=f,c=2,n=s
आशाबन्धः आशाबन्ध pos=n,g=m,c=1,n=s
कुसुम कुसुम pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=1,n=s
प्रायशो प्रायशस् pos=i
हि हि pos=i
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
सद्यः सद्यस् pos=i
पाति पा pos=v,p=3,n=s,l=lat
प्रणयि प्रणयिन् pos=a,g=n,c=2,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
विप्रयोगे विप्रयोग pos=n,g=m,c=7,n=s
रुणद्धि रुध् pos=v,p=3,n=s,l=lat