Original

संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥

Segmented

संतप्तानाम् त्वम् असि शरणम् तत् पयोद प्रियायाः संदेशम् मे हर धनपति-क्रोध-विश्लेषितस्य गन्तव्या ते वसतिः अलका नाम यक्ष-ईश्वराणाम् बाह्य-उद्यान-स्थित-हर-शिरः-चन्द्रिका-धौत-हर्म्या

Analysis

Word Lemma Parse
संतप्तानाम् संतप् pos=va,g=m,c=6,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
शरणम् शरण pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
पयोद पयोद pos=n,g=m,c=8,n=s
प्रियायाः प्रिया pos=n,g=f,c=6,n=s
संदेशम् संदेश pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
हर हृ pos=v,p=2,n=s,l=lot
धनपति धनपति pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
विश्लेषितस्य विश्लेषय् pos=va,g=m,c=6,n=s,f=part
गन्तव्या गम् pos=va,g=f,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
वसतिः वसति pos=n,g=f,c=1,n=s
अलका अलका pos=n,g=f,c=1,n=s
नाम नाम pos=i
यक्ष यक्ष pos=n,comp=y
ईश्वराणाम् ईश्वर pos=n,g=m,c=6,n=p
बाह्य बाह्य pos=a,comp=y
उद्यान उद्यान pos=n,comp=y
स्थित स्था pos=va,comp=y,f=part
हर हर pos=n,comp=y
शिरः शिरस् pos=n,comp=y
चन्द्रिका चन्द्रिका pos=n,comp=y
धौत धौत pos=a,comp=y
हर्म्या हर्म्य pos=n,g=f,c=1,n=s