Original

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनर् अलकां ज्ञास्यसे कामचारिन् ।या वः काले वहति सलिलोद्गारम् उच्चैर् विमाना मुक्ताजालग्रथितम् अलकं कामिनीवाभ्रवृन्दम् ॥ ६६ ॥

Segmented

तस्य उत्सङ्गे प्रणयिन इव स्रस्त-गङ्गा-दुकूलाम् न त्वम् दृष्ट्वा न पुनः अलकाम् ज्ञास्यसे काम-चारिन् या वः काले वहति सलिल-उद्गारम् उच्चैः विमाना मुक्ता-जाल-ग्रथितम् अलकम् कामिनी इव अभ्र-वृन्दम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
प्रणयिन प्रणयिन् pos=a,g=m,c=6,n=s
इव इव pos=i
स्रस्त स्रंस् pos=va,comp=y,f=part
गङ्गा गङ्गा pos=n,comp=y
दुकूलाम् दुकूल pos=n,g=f,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दृष्ट्वा दृश् pos=vi
pos=i
पुनः पुनर् pos=i
अलकाम् अलका pos=n,g=f,c=2,n=s
ज्ञास्यसे ज्ञा pos=v,p=2,n=s,l=lrt
काम काम pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=8,n=s
या यद् pos=n,g=f,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
काले काल pos=n,g=m,c=7,n=s
वहति वह् pos=v,p=3,n=s,l=lat
सलिल सलिल pos=n,comp=y
उद्गारम् उद्गार pos=n,g=m,c=2,n=s
उच्चैः उच्चैस् pos=i
विमाना विमान pos=a,g=f,c=1,n=s
मुक्ता मुक्ता pos=n,comp=y
जाल जाल pos=n,comp=y
ग्रथितम् ग्रन्थ् pos=va,g=m,c=2,n=s,f=part
अलकम् अलक pos=n,g=m,c=2,n=s
कामिनी कामिनी pos=n,g=f,c=1,n=s
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
वृन्दम् वृन्द pos=n,g=n,c=2,n=s