Original

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन् कामं क्षणमुखपटप्रीतिम् ऐरावतस्य ।धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैर् नानाचेष्टैर् जलदललितैर् निर्विशेस् तं नगेन्द्रम् ॥ ६५ ॥

Segmented

हेम-अम्भोज-प्रसवि सलिलम् मानसस्य आददानः कुर्वन् कामम् क्षण-मुख-पट-प्रीतिम् ऐरावतस्य धुन्वन् कल्पद्रुम-किसलयानि अंशुकानि इव वातैः नाना चेष्टा जलद-ललितैः निर्विशेस् तम् नगेन्द्रम्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
अम्भोज अम्भोज pos=n,comp=y
प्रसवि प्रसविन् pos=a,g=n,c=2,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
मानसस्य मानस pos=n,g=n,c=6,n=s
आददानः आदा pos=va,g=m,c=1,n=s,f=part
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
कामम् काम pos=n,g=m,c=2,n=s
क्षण क्षण pos=n,comp=y
मुख मुख pos=n,comp=y
पट पट pos=n,comp=y
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
ऐरावतस्य ऐरावत pos=n,g=m,c=6,n=s
धुन्वन् धू pos=va,g=m,c=1,n=s,f=part
कल्पद्रुम कल्पद्रुम pos=n,comp=y
किसलयानि किसलय pos=n,g=n,c=2,n=p
अंशुकानि अंशुक pos=n,g=n,c=2,n=p
इव इव pos=i
वातैः वात pos=n,g=m,c=3,n=p
नाना नाना pos=i
चेष्टा चेष्टा pos=n,g=m,c=3,n=p
जलद जलद pos=n,comp=y
ललितैः लल् pos=va,g=m,c=3,n=p,f=part
निर्विशेस् निर्विश् pos=v,p=2,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
नगेन्द्रम् नगेन्द्र pos=n,g=m,c=2,n=s