Original

हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६३ ॥

Segmented

हित्वा तस्मिन् भुजग-वलयम् शम्भुना दत्त-हस्ता क्रीडा-शैले यदि च विचरेत् पाद-चारेन गौरी भङ्गी-भक्त्या विरचित-वपुः स्तम्भित-अन्तः जल-ओघः सोपान-त्वम् कुरु मणि-तट-आरोहणाय अग्र-यायी

Analysis

Word Lemma Parse
हित्वा हा pos=vi
तस्मिन् तद् pos=n,g=m,c=7,n=s
भुजग भुजग pos=n,comp=y
वलयम् वलय pos=n,g=m,c=2,n=s
शम्भुना शम्भु pos=n,g=m,c=3,n=s
दत्त दा pos=va,comp=y,f=part
हस्ता हस्त pos=n,g=f,c=1,n=s
क्रीडा क्रीडा pos=n,comp=y
शैले शैल pos=n,g=m,c=7,n=s
यदि यदि pos=i
pos=i
विचरेत् विचर् pos=v,p=3,n=s,l=vidhilin
पाद पाद pos=n,comp=y
चारेन चार pos=n,g=m,c=3,n=s
गौरी गौरी pos=n,g=f,c=1,n=s
भङ्गी भङ्गी pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
विरचित विरचय् pos=va,comp=y,f=part
वपुः वपुस् pos=n,g=m,c=1,n=s
स्तम्भित स्तम्भय् pos=va,comp=y,f=part
अन्तः अन्तर् pos=i
जल जल pos=n,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
सोपान सोपान pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मणि मणि pos=n,comp=y
तट तट pos=n,comp=y
आरोहणाय आरोहण pos=n,g=n,c=4,n=s
अग्र अग्र pos=n,comp=y
यायी यायिन् pos=a,g=m,c=1,n=s