Original

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य ।शोभाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६२ ॥

Segmented

उत्पश्यामि त्वयि तट-गते स्निग्ध-भिन्नाञ्जन-आभे सद्यः कृत्त-द्विरद-दशन-छेद-गौरस्य तस्य शोभाम् अद्रेः स्तिमित-नयन-प्रेक्षणीयाम् भवित्रीम् अंस-न्यस्ते सति हलभृतो मेचके वाससि इव

Analysis

Word Lemma Parse
उत्पश्यामि उत्पश् pos=v,p=1,n=s,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
तट तट pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
स्निग्ध स्निग्ध pos=a,comp=y
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
आभे आभ pos=a,g=m,c=7,n=s
सद्यः सद्यस् pos=i
कृत्त कृत् pos=va,comp=y,f=part
द्विरद द्विरद pos=n,comp=y
दशन दशन pos=n,comp=y
छेद छेद pos=n,comp=y
गौरस्य गौर pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शोभाम् शोभा pos=n,g=f,c=2,n=s
अद्रेः अद्रि pos=n,g=m,c=6,n=s
स्तिमित स्तिमित pos=a,comp=y
नयन नयन pos=n,comp=y
प्रेक्षणीयाम् प्रेक्ष् pos=va,g=f,c=2,n=s,f=krtya
भवित्रीम् भवितृ pos=a,g=f,c=2,n=s
अंस अंस pos=n,comp=y
न्यस्ते न्यस् pos=va,g=n,c=7,n=s,f=part
सति अस् pos=va,g=n,c=7,n=s,f=part
हलभृतो हलभृत् pos=n,g=m,c=6,n=s
मेचके मेचक pos=a,g=n,c=7,n=s
वाससि वासस् pos=n,g=n,c=7,n=s
इव इव pos=i