Original

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं राशीभूतः प्रतिदिनम् इव त्र्यम्बकस्यट्टहासः ॥ ६१ ॥

Segmented

गत्वा च ऊर्ध्वम् दशमुख-भुज-उच्छ्वासय्-प्रस्थ-संधि कैलासस्य त्रिदश-वनिता-दर्पणस्य अतिथिः स्याः शृङ्ग-उच्छ्रायैः कुमुद-विशदैः यो वितत्य स्थितः खम् राशीभूतः प्रतिदिनम् इव त्र्यम्बकस्य अट्टहासः

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
दशमुख दशमुख pos=n,comp=y
भुज भुज pos=n,comp=y
उच्छ्वासय् उच्छ्वासय् pos=va,comp=y,f=part
प्रस्थ प्रस्थ pos=n,comp=y
संधि संधि pos=n,g=m,c=6,n=s
कैलासस्य कैलास pos=n,g=m,c=6,n=s
त्रिदश त्रिदश pos=n,comp=y
वनिता वनिता pos=n,comp=y
दर्पणस्य दर्पण pos=n,g=m,c=6,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
स्याः अस् pos=v,p=2,n=s,l=vidhilin
शृङ्ग शृङ्ग pos=n,comp=y
उच्छ्रायैः उच्छ्राय pos=n,g=m,c=3,n=p
कुमुद कुमुद pos=n,comp=y
विशदैः विशद pos=a,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
वितत्य वितन् pos=vi
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
खम् pos=n,g=n,c=2,n=s
राशीभूतः राशीभूत pos=a,g=m,c=1,n=s
प्रतिदिनम् प्रतिदिनम् pos=i
इव इव pos=i
त्र्यम्बकस्य त्र्यम्बक pos=n,g=m,c=6,n=s
अट्टहासः अट्टहास pos=n,g=m,c=1,n=s