Original

तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः शश्वत् सिद्धैर् उपचितबलिं भक्तिनम्रः परीयाः ।यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५८ ॥

Segmented

तत्र व्यक्तम् दृषदि चरण-न्यासम् अर्ध-इन्दु-मौलि शश्वत् सिद्धैः उपचित-बलिम् भक्ति-नम्रः परीयाः यस्मिन् दृष्टे करण-विगमात् ऊर्ध्वम् उद्धूत-पापाः कल्पिष्यन्ते स्थिर-गण-पद-प्राप्तये श्रद्दधानाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दृषदि दृषद् pos=n,g=f,c=7,n=s
चरण चरण pos=n,comp=y
न्यासम् न्यास pos=n,g=m,c=2,n=s
अर्ध अर्ध pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
मौलि मौलि pos=n,g=m,c=6,n=s
शश्वत् शश्वत् pos=i
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
उपचित उपचि pos=va,comp=y,f=part
बलिम् बलि pos=n,g=m,c=2,n=s
भक्ति भक्ति pos=n,comp=y
नम्रः नम्र pos=a,g=m,c=1,n=s
परीयाः परी pos=v,p=2,n=s,l=vidhilin
यस्मिन् यद् pos=n,g=m,c=7,n=s
दृष्टे दृश् pos=va,g=m,c=7,n=s,f=part
करण करण pos=n,comp=y
विगमात् विगम pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
उद्धूत उद्धू pos=va,comp=y,f=part
पापाः पाप pos=n,g=m,c=1,n=p
कल्पिष्यन्ते क्ᄆप् pos=v,p=3,n=p,l=lrt
स्थिर स्थिर pos=a,comp=y
गण गण pos=n,comp=y
पद पद pos=n,comp=y
प्राप्तये प्राप्ति pos=n,g=f,c=4,n=s
श्रद्दधानाः श्रद्धा pos=va,g=m,c=1,n=p,f=part