Original

तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥ ५६ ॥

Segmented

तम् चेद् वायौ सरति सरल-स्कन्ध-संघट्ट-जन्मा बाधेत उल्का-क्षपित-चमरी-बाल-भारः दव-अग्निः अर्हस्य् एनम् शमयितुम् अलम् वारि-धारा-सहस्रैः आपन्न-आर्ति-प्रशमन-फल संपदो ह्य् उत्तमानाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
वायौ वायु pos=n,g=m,c=7,n=s
सरति सृ pos=va,g=m,c=7,n=s,f=part
सरल सरल pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
संघट्ट संघट्ट pos=n,comp=y
जन्मा जन्मन् pos=n,g=m,c=1,n=s
बाधेत बाध् pos=v,p=3,n=s,l=vidhilin
उल्का उल्का pos=n,comp=y
क्षपित क्षपय् pos=va,comp=y,f=part
चमरी चमरी pos=n,comp=y
बाल बाल pos=n,comp=y
भारः भार pos=n,g=m,c=1,n=s
दव दव pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
अर्हस्य् अर्ह् pos=v,p=2,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
शमयितुम् शमय् pos=vi
अलम् अलम् pos=i
वारि वारि pos=n,comp=y
धारा धारा pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
आपन्न आपद् pos=va,comp=y,f=part
आर्ति आर्ति pos=n,comp=y
प्रशमन प्रशमन pos=n,comp=y
फल फल pos=n,g=f,c=1,n=p
संपदो सम्पद् pos=n,g=f,c=1,n=p
ह्य् हि pos=i
उत्तमानाम् उत्तम pos=a,g=m,c=6,n=p