Original

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः ।संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ स्याद् अस्थानोपगतयमुनासंगमेवाभिरामा ॥ ५४ ॥

Segmented

तस्याः पातुम् सुर-गजः इव व्योम्नि पश्च-अर्ध-लम्बी त्वम् चेद् अच्छ-स्फटिक-विशदम् तर्कयेस् तिर्यग् अम्भः संसर्पन्त्या सपदि भवतः स्रोतसि छायया असौ स्याद् अस्थान-उपगत-यमुना-संगमा इव अभिरामा

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
पातुम् पा pos=vi
सुर सुर pos=n,comp=y
गजः गज pos=n,g=m,c=1,n=s
इव इव pos=i
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
पश्च पश्च pos=a,comp=y
अर्ध अर्ध pos=n,comp=y
लम्बी लम्बिन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
चेद् चेद् pos=i
अच्छ अच्छ pos=a,comp=y
स्फटिक स्फटिक pos=n,comp=y
विशदम् विशद pos=a,g=n,c=2,n=s
तर्कयेस् तर्कय् pos=v,p=2,n=s,l=vidhilin
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
अम्भः अम्भस् pos=n,g=n,c=2,n=s
संसर्पन्त्या संसृप् pos=va,g=f,c=3,n=s,f=part
सपदि सपदि pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
स्रोतसि स्रोतस् pos=n,g=n,c=7,n=s
छायया छाया pos=n,g=f,c=3,n=s
असौ अदस् pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अस्थान अस्थान pos=n,comp=y
उपगत उपगम् pos=va,comp=y,f=part
यमुना यमुना pos=n,comp=y
संगमा संगम pos=n,g=f,c=1,n=s
इव इव pos=i
अभिरामा अभिराम pos=a,g=f,c=1,n=s