Original

तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥ ५३ ॥

Segmented

तस्माद् गच्छेः अनु कनखलम् शैलराज-अवतीर्णाम् जह्नोः कन्याम् सगर-तनय-स्वर्ग-सोपान-पङ्क्तिम् गौरी-वक्त्र-भ्रुकुटी-रचनाम् या विहस्य इव फेनैः शम्भोः केश-ग्रहणम् अकरोद् इन्दु-लग्न-ऊर्मि-हस्ता

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
गच्छेः गम् pos=v,p=2,n=s,l=vidhilin
अनु अनु pos=i
कनखलम् कनखल pos=n,g=n,c=2,n=s
शैलराज शैलराज pos=n,comp=y
अवतीर्णाम् अवतृ pos=va,g=f,c=2,n=s,f=part
जह्नोः जह्नु pos=n,g=m,c=6,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
सगर सगर pos=n,comp=y
तनय तनय pos=n,comp=y
स्वर्ग स्वर्ग pos=n,comp=y
सोपान सोपान pos=n,comp=y
पङ्क्तिम् पङ्क्ति pos=n,g=f,c=2,n=s
गौरी गौरी pos=n,comp=y
वक्त्र वक्त्र pos=n,comp=y
भ्रुकुटी भ्रुकुटि pos=n,comp=y
रचनाम् रचना pos=n,g=f,c=2,n=s
या यद् pos=n,g=f,c=1,n=s
विहस्य विहस् pos=vi
इव इव pos=i
फेनैः फेन pos=n,g=m,c=3,n=p
शम्भोः शम्भु pos=n,g=m,c=6,n=s
केश केश pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
इन्दु इन्दु pos=n,comp=y
लग्न लग् pos=va,comp=y,f=part
ऊर्मि ऊर्मि pos=n,comp=y
हस्ता हस्त pos=n,g=f,c=1,n=s