Original

ब्रह्मावर्तं जनपदम् अथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः ।राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥ ५१ ॥

Segmented

ब्रह्मावर्तम् जनपदम् अथ छायया गाहमानः क्षेत्रम् क्षत्र-प्रधन-पिशुनम् कौरवम् तद् भजेथाः राजन्यानाम् शित-शर-शतैः यत्र गाण्डीवधन्वा धार-पातैः त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि

Analysis

Word Lemma Parse
ब्रह्मावर्तम् ब्रह्मावर्त pos=n,g=m,c=2,n=s
जनपदम् जनपद pos=n,g=m,c=2,n=s
अथ अथ pos=i
छायया छाया pos=n,g=f,c=3,n=s
गाहमानः गाह् pos=va,g=m,c=1,n=s,f=part
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
प्रधन प्रधन pos=n,comp=y
पिशुनम् पिशुन pos=a,g=n,c=2,n=s
कौरवम् कौरव pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
भजेथाः भज् pos=v,p=2,n=s,l=vidhilin
राजन्यानाम् राजन्य pos=n,g=m,c=6,n=p
शित शा pos=va,comp=y,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
यत्र यत्र pos=i
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
धार धारा pos=n,comp=y
पातैः पात pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
कमलान्य् कमल pos=n,g=n,c=2,n=p
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=p,l=lan
मुखानि मुख pos=n,g=n,c=2,n=p