Original

त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम् ।प्रेक्षिष्यन्ते गगनगतयो नूनम् आवर्ज्य दृष्टिर् एकं भुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४९ ॥

Segmented

त्वय्य् आदातुम् जलम् अवनते शार्ङ्गिणो वर्ण-चौरे तस्याः सिन्धोः पृथुम् अपि तनुम् दूर-भावात् प्रवाहम् प्रेक्षिष्यन्ते गगन-गतयः नूनम् आवर्ज्य दृष्टिः एकम् मुक्ता-गुणम् इव भुवः स्थूल-मध्य-इन्द्रनीलम्

Analysis

Word Lemma Parse
त्वय्य् त्वद् pos=n,g=,c=7,n=s
आदातुम् आदा pos=vi
जलम् जल pos=n,g=n,c=2,n=s
अवनते अवनम् pos=va,g=m,c=7,n=s,f=part
शार्ङ्गिणो शार्ङ्गिन् pos=n,g=m,c=6,n=s
वर्ण वर्ण pos=n,comp=y
चौरे चौर pos=n,g=m,c=7,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
पृथुम् पृथु pos=a,g=m,c=2,n=s
अपि अपि pos=i
तनुम् तनु pos=a,g=m,c=2,n=s
दूर दूर pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
प्रवाहम् प्रवाह pos=n,g=m,c=2,n=s
प्रेक्षिष्यन्ते प्रेक्ष् pos=v,p=3,n=p,l=lrt
गगन गगन pos=n,comp=y
गतयः गति pos=n,g=m,c=1,n=p
नूनम् नूनम् pos=i
आवर्ज्य आवर्जय् pos=vi
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
एकम् एक pos=n,g=m,c=2,n=s
मुक्ता मुक्ता pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
इव इव pos=i
भुवः भू pos=n,g=f,c=6,n=s
स्थूल स्थूल pos=a,comp=y
मध्य मध्य pos=n,comp=y
इन्द्रनीलम् इन्द्रनील pos=n,g=m,c=2,n=s