Original

आराद्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः ।व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४८ ॥

Segmented

आराध्य एनम् शरवण-भवम् देवम् उल्लङ्घित-अध्वा सिद्ध-द्वंद्वैः जल-कण-भयात् वीणिभिः मुक्त-मार्गः व्यालम्बेथाः सुरभितनया-आलम्भ-जाम् मानयिष्यन् स्रोतः-मूर्तेः भुवि परिणताम् रन्तिदेवस्य कीर्तिम्

Analysis

Word Lemma Parse
आराध्य आराधय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
शरवण शरवण pos=n,comp=y
भवम् भव pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
उल्लङ्घित उल्लङ्घय् pos=va,comp=y,f=part
अध्वा अध्वन् pos=n,g=m,c=1,n=s
सिद्ध सिध् pos=va,comp=y,f=part
द्वंद्वैः द्वंद्व pos=n,g=m,c=3,n=p
जल जल pos=n,comp=y
कण कण pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
वीणिभिः वीणिन् pos=a,g=m,c=3,n=p
मुक्त मुच् pos=va,comp=y,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
व्यालम्बेथाः व्यालम्ब् pos=v,p=2,n=s,l=vidhilin
सुरभितनया सुरभितनया pos=n,comp=y
आलम्भ आलम्भ pos=n,comp=y
जाम् pos=a,g=f,c=2,n=s
मानयिष्यन् मानय् pos=va,g=m,c=1,n=s,f=part
स्रोतः स्रोतस् pos=n,comp=y
मूर्तेः मूर्ति pos=n,g=f,c=6,n=s
भुवि भू pos=n,g=f,c=7,n=s
परिणताम् परिणम् pos=va,g=f,c=2,n=s,f=part
रन्तिदेवस्य रन्तिदेव pos=n,g=m,c=6,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s