Original

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः ।रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संभृतं तद् धि तेयः ॥ ४६ ॥

Segmented

तत्र स्कन्दम् नियमित-वसति पुष्प-मेघीकृ-आत्मा पुष्प-आसारैः स्नपयतु भवान् व्योमगङ्गा-जल-आर्द्रैः रक्षा-हेतोः नवशशिभृता वासवीनाम् चमूनाम् अति आदित्यम् हुतवह-मुखे संभृतम् तत् हि तेजः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
नियमित नियम् pos=va,comp=y,f=part
वसति वसति pos=n,g=m,c=2,n=s
पुष्प पुष्प pos=n,comp=y
मेघीकृ मेघीकृ pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
आसारैः आसार pos=n,g=m,c=3,n=p
स्नपयतु स्नपय् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
व्योमगङ्गा व्योमगङ्गा pos=n,comp=y
जल जल pos=n,comp=y
आर्द्रैः आर्द्र pos=a,g=m,c=3,n=p
रक्षा रक्षा pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
नवशशिभृता नवशशिभृत् pos=n,g=m,c=3,n=s
वासवीनाम् वासव pos=a,g=f,c=6,n=p
चमूनाम् चमू pos=n,g=f,c=6,n=p
अति अति pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
हुतवह हुतवह pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
संभृतम् सम्भृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s