Original

त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४५ ॥

Segmented

त्वद्-निष्यन्द-उच्छ्वसित-वसुधा-गन्ध-संपर्क-रम्यः स्रोतोरन्ध्र-ध्वनित-सुभगम् दन्तिभिः पीयमानः नीचैः वास्यत्य् उपजिगमिषोः देव-पूर्वम् गिरिम् ते शीतो वायुः परिणमयिता कानन-उदुम्बरानाम्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
निष्यन्द निस्यन्द pos=n,comp=y
उच्छ्वसित उच्छ्वस् pos=va,comp=y,f=part
वसुधा वसुधा pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
संपर्क सम्पर्क pos=n,comp=y
रम्यः रम्य pos=a,g=m,c=1,n=s
स्रोतोरन्ध्र स्रोतोरन्ध्र pos=n,comp=y
ध्वनित ध्वनित pos=n,comp=y
सुभगम् सुभग pos=a,g=n,c=2,n=s
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p
पीयमानः पा pos=va,g=m,c=1,n=s,f=part
नीचैः नीचैस् pos=i
वास्यत्य् वा pos=v,p=3,n=s,l=lrt
उपजिगमिषोः उपजिगमिषु pos=a,g=m,c=6,n=s
देव देव pos=n,comp=y
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
शीतो शीत pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
परिणमयिता परिणमयितृ pos=a,g=m,c=1,n=s
कानन कानन pos=n,comp=y
उदुम्बरानाम् उदुम्बर pos=n,g=m,c=6,n=p