Original

गच्छन्तीनां रमाणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः ।सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुहरो मा च भूर्विक्लवास्ताः ॥ ४० ॥

Segmented

गच्छन्तीनाम् रमण-वसतिम् योषिताम् तत्र नक्तम् रुद्ध-आलोके नरपति-पथे सूची-भेद्यैः तमोभिः सौदामन्या कनक-निकष-स्निग्धया दर्शय उर्वीम् तोय-उत्सर्ग-स्तनित-मुखरः मा च भूः विक्लव ताः

Analysis

Word Lemma Parse
गच्छन्तीनाम् गम् pos=va,g=f,c=6,n=p,f=part
रमण रमण pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
तत्र तत्र pos=i
नक्तम् नक्त pos=n,g=n,c=2,n=s
रुद्ध रुध् pos=va,comp=y,f=part
आलोके आलोक pos=n,g=m,c=7,n=s
नरपति नरपति pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
सूची सूचि pos=n,comp=y
भेद्यैः भिद् pos=va,g=n,c=3,n=p,f=krtya
तमोभिः तमस् pos=n,g=n,c=3,n=p
सौदामन्या सौदामनी pos=n,g=f,c=3,n=s
कनक कनक pos=n,comp=y
निकष निकष pos=n,comp=y
स्निग्धया स्निग्ध pos=a,g=f,c=3,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
तोय तोय pos=n,comp=y
उत्सर्ग उत्सर्ग pos=n,comp=y
स्तनित स्तनित pos=n,comp=y
मुखरः मुखर pos=a,g=m,c=1,n=s
मा मा pos=i
pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
विक्लव विक्लव pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p