Original

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

Segmented

प्रत्यासन्ने नभसि दयिता-जीवित-आलम्बन-अर्थी जीमूतेन स्व-कुशल-मयीम् हारयिष्यन् प्रवृत्तिम् स प्रत्यग्रैः कुटज-कुसुमैः कल्पित-अर्घाय तस्मै प्रीतः प्रीति-प्रमुख-वचनम् स्वागतम् व्याजहार

Analysis

Word Lemma Parse
प्रत्यासन्ने प्रत्यासद् pos=va,g=n,c=7,n=s,f=part
नभसि नभस् pos=n,g=n,c=7,n=s
दयिता दयिता pos=n,comp=y
जीवित जीवित pos=n,comp=y
आलम्बन आलम्बन pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
जीमूतेन जीमूत pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
कुशल कुशल pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
हारयिष्यन् हारय् pos=va,g=m,c=1,n=s,f=part
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रत्यग्रैः प्रत्यग्र pos=a,g=n,c=3,n=p
कुटज कुटज pos=n,comp=y
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
कल्पित कल्पय् pos=va,comp=y,f=part
अर्घाय अर्घ pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रीति प्रीति pos=n,g=f,comp=y
प्रमुख प्रमुख pos=a,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
स्वागतम् स्वागत pos=n,g=m,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit