Original

पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभ्लीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥ ३९ ॥

Segmented

पश्चाद् उच्चैस् भुज-तरु-वनम् मण्डलेन अभिलीनः सांध्यम् तेजः प्रतिनव-जपा-पुष्प-रक्तम् दधानः नृत्त-आरम्भे हर पशुपतेः आर्द्र-नाग-अजिन-इच्छाम् शान्त-उद्वेग-स्तिमित-नयनम् दृष्ट-भक्तिः भवान्या

Analysis

Word Lemma Parse
पश्चाद् पश्चात् pos=i
उच्चैस् उच्चैस् pos=i
भुज भुज pos=n,comp=y
तरु तरु pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
मण्डलेन मण्डल pos=n,g=m,c=3,n=s
अभिलीनः अभिली pos=va,g=m,c=1,n=s,f=part
सांध्यम् सांध्य pos=a,g=n,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
प्रतिनव प्रतिनव pos=a,comp=y
जपा जपा pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
रक्तम् रक्त pos=a,g=n,c=2,n=s
दधानः धा pos=va,g=m,c=1,n=s,f=part
नृत्त नृत्त pos=n,comp=y
आरम्भे आरम्भ pos=n,g=m,c=7,n=s
हर हृ pos=v,p=2,n=s,l=lot
पशुपतेः पशुपति pos=n,g=m,c=6,n=s
आर्द्र आर्द्र pos=a,comp=y
नाग नाग pos=n,comp=y
अजिन अजिन pos=n,comp=y
इच्छाम् इच्छा pos=n,g=f,c=2,n=s
शान्त शम् pos=va,comp=y,f=part
उद्वेग उद्वेग pos=n,comp=y
स्तिमित स्तिमित pos=a,comp=y
नयनम् नयन pos=n,g=n,c=2,n=s
दृष्ट दृश् pos=va,comp=y,f=part
भक्तिः भक्ति pos=n,g=m,c=1,n=s
भवान्या भवानी pos=n,g=f,c=3,n=s