Original

पादन्यासैः क्वणितरशनास् तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः ।वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटक्षान् ॥ ३८ ॥

Segmented

पाद-न्यासैः क्वणित-रशनाः तत्र लीला-अवधूतैः रत्न-छाया-खचित-वलि चामरैः क्लान्त-हस्ताः वेश्यास् त्वत्तो नख-पद-सुखान् प्राप्य वर्ष-अग्र-बिन्दून् आमोक्ष्यन्ते त्वयि मधुकर-श्रेणी-दीर्घान् कटाक्षान्

Analysis

Word Lemma Parse
पाद पाद pos=n,comp=y
न्यासैः न्यास pos=n,g=m,c=3,n=p
क्वणित क्वण् pos=va,comp=y,f=part
रशनाः रशना pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
लीला लीला pos=n,comp=y
अवधूतैः अवधू pos=va,g=n,c=3,n=p,f=part
रत्न रत्न pos=n,comp=y
छाया छाया pos=n,comp=y
खचित खच् pos=va,comp=y,f=part
वलि वलि pos=n,g=n,c=3,n=p
चामरैः चामर pos=n,g=n,c=3,n=p
क्लान्त क्लम् pos=va,comp=y,f=part
हस्ताः हस्त pos=n,g=f,c=1,n=p
वेश्यास् वेश्या pos=n,g=f,c=1,n=p
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
नख नख pos=n,comp=y
पद पद pos=n,comp=y
सुखान् सुख pos=a,g=m,c=2,n=p
प्राप्य प्राप् pos=vi
वर्ष वर्ष pos=n,comp=y
अग्र अग्र pos=n,comp=y
बिन्दून् बिन्दु pos=n,g=m,c=2,n=p
आमोक्ष्यन्ते आमुच् pos=v,p=3,n=p,l=lrt
त्वयि त्वद् pos=n,g=,c=7,n=s
मधुकर मधुकर pos=n,comp=y
श्रेणी श्रेणि pos=n,comp=y
दीर्घान् दीर्घ pos=a,g=m,c=2,n=p
कटाक्षान् कटाक्ष pos=n,g=m,c=2,n=p