Original

जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूपैर् बन्धुप्रीत्या भवनशिख्जिभिर् दत्तनृत्योपहारः ।हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अधवखेदं नयेथा लक्ष्मीं पश्यंल् ललितवनितापादरागाङ्कितेषु ॥ ३५ ॥

Segmented

जाल-उद्गीर्णैः उपचित-वपुः केश-संस्कार-धूपैः बन्धु-प्रीत्या भवन-शिखिभिः दत्त-नृत्य-उपहारः हर्म्येषु अस्याः कुसुम-सुरभिष्व् अध्व-खेदम् नयेथा लक्ष्मीम् पश्यन् ललित-वनिता-पाद-राग-अङ्कितेषु

Analysis

Word Lemma Parse
जाल जाल pos=n,comp=y
उद्गीर्णैः उद्गृ pos=va,g=m,c=3,n=p,f=part
उपचित उपचि pos=va,comp=y,f=part
वपुः वपुस् pos=n,g=m,c=1,n=s
केश केश pos=n,comp=y
संस्कार संस्कार pos=n,comp=y
धूपैः धूप pos=n,g=m,c=3,n=p
बन्धु बन्धु pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
भवन भवन pos=n,comp=y
शिखिभिः शिखिन् pos=n,g=m,c=3,n=p
दत्त दा pos=va,comp=y,f=part
नृत्य नृत्य pos=n,comp=y
उपहारः उपहार pos=n,g=m,c=1,n=s
हर्म्येषु हर्म्य pos=n,g=n,c=7,n=p
अस्याः इदम् pos=n,g=f,c=6,n=s
कुसुम कुसुम pos=n,comp=y
सुरभिष्व् सुरभि pos=a,g=n,c=7,n=p
अध्व अध्वन् pos=n,comp=y
खेदम् खेद pos=n,g=m,c=2,n=s
नयेथा नी pos=v,p=2,n=s,l=vidhilin
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
पश्यन् पश् pos=va,g=m,c=1,n=s,f=part
ललित ललित pos=a,comp=y
वनिता वनिता pos=n,comp=y
पाद पाद pos=n,comp=y
राग राग pos=n,comp=y
अङ्कितेषु अङ्कय् pos=va,g=n,c=7,n=p,f=part